Original

यद्द्रौपदीमेकवस्त्रां सभायामानाय्य त्वं चैव सुयोधनश्च ।दुःशासनः शकुनिः सौबलश्च न ते कर्ण प्रत्यभात्तत्र धर्मः ॥ २ ॥

Segmented

यद् द्रौपदीम् एक-वस्त्राम् सभायाम् आनाय्य त्वम् च एव सुयोधनः च दुःशासनः शकुनिः सौबलः च न ते कर्ण प्रत्यभात् तत्र धर्मः

Analysis

Word Lemma Parse
यद् यत् pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
आनाय्य आनायय् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
प्रत्यभात् प्रतिभा pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s