Original

युक्त्वा महास्त्रेण परेण मन्त्रविद्विकृष्य गाण्डीवमुवाच सस्वनम् ।अयं महास्त्रोऽप्रतिमो धृतः शरः शरीरभिच्चासुहरश्च दुर्हृदः ॥ १९ ॥

Segmented

युक्त्वा महा-अस्त्रेण परेण मन्त्र-विद् विकृष्य गाण्डीवम् उवाच स स्वनम् अयम् महा-अस्त्रः ऽप्रतिमो धृतः शरः शरीर-भिद् च असु-हरः च दुर्हृदः

Analysis

Word Lemma Parse
युक्त्वा युज् pos=vi
महा महत् pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
परेण पर pos=n,g=n,c=3,n=s
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
स्वनम् स्वन pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
ऽप्रतिमो अप्रतिम pos=a,g=m,c=1,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
शरः शर pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
भिद् भिद् pos=a,g=m,c=1,n=s
pos=i
असु असु pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
pos=i
दुर्हृदः दुर्हृद् pos=n,g=m,c=6,n=s