Original

सहस्रनेत्राशनितुल्यतेजसं समानक्रव्यादमिवातिदुःसहम् ।पिनाकनारायणचक्रसंनिभं भयंकरं प्राणभृतां विनाशनम् ॥ १८ ॥

Segmented

सहस्रनेत्र-अशनि-तुल्य-तेजसम् समान-क्रव्यादम् इव अति दुःसहम् पिनाक-नारायण-चक्र-संनिभम् भयंकरम् प्राणभृताम् विनाशनम्

Analysis

Word Lemma Parse
सहस्रनेत्र सहस्रनेत्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
समान समान pos=a,comp=y
क्रव्यादम् क्रव्याद् pos=n,g=m,c=2,n=s
इव इव pos=i
अति अति pos=i
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
पिनाक पिनाक pos=n,comp=y
नारायण नारायण pos=n,comp=y
चक्र चक्र pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
भयंकरम् भयंकर pos=a,g=m,c=2,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
विनाशनम् विनाशन pos=a,g=m,c=2,n=s