Original

मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम् ।नराश्वनागासुहरं त्र्यरत्निं षड्वाजमञ्जोगतिमुग्रवेगम् ॥ १७ ॥

Segmented

मर्म-छिदम् शोणित-मांस-दिग्धम् वैश्वानर-अर्क-प्रतिमम् महार्हम् नर-अश्व-नाग-असु-हरम् त्रि-अरत्निम् षः-वाजम् अञ्जस्-गतिम् उग्र-वेगम्

Analysis

Word Lemma Parse
मर्म मर्मन् pos=n,comp=y
छिदम् छिद् pos=a,g=m,c=2,n=s
शोणित शोणित pos=n,comp=y
मांस मांस pos=n,comp=y
दिग्धम् दिह् pos=va,g=m,c=2,n=s,f=part
वैश्वानर वैश्वानर pos=n,comp=y
अर्क अर्क pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=m,c=2,n=s
महार्हम् महार्ह pos=a,g=m,c=2,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नाग नाग pos=n,comp=y
असु असु pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
अरत्निम् अरत्नि pos=n,g=m,c=2,n=s
षः षष् pos=n,comp=y
वाजम् वाज pos=n,g=m,c=2,n=s
अञ्जस् अञ्जस् pos=n,comp=y
गतिम् गति pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s