Original

अथ त्वरन्कर्णवधाय पाण्डवो महेन्द्रवज्रानलदण्डसंनिभम् ।आदत्त पार्थोऽञ्जलिकं निषङ्गात्सहस्ररश्मेरिव रश्मिमुत्तमम् ॥ १६ ॥

Segmented

अथ त्वरन् कर्ण-वधाय पाण्डवो महा-इन्द्र-वज्र-अनल-दण्ड-संनिभम् आदत्त पार्थो ऽञ्जलिकम् निषङ्गात् सहस्ररश्मेः इव रश्मिम् उत्तमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अनल अनल pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽञ्जलिकम् अञ्जलिक pos=n,g=m,c=2,n=s
निषङ्गात् निषङ्ग pos=n,g=m,c=5,n=s
सहस्ररश्मेः सहस्ररश्मि pos=n,g=m,c=6,n=s
इव इव pos=i
रश्मिम् रश्मि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s