Original

यशश्च धर्मश्च जयश्च मारिष प्रियाणि सर्वाणि च तेन केतुना ।तदा कुरूणां हृदयानि चापतन्बभूव हाहेति च निस्वनो महान् ॥ १५ ॥

Segmented

यशः च धर्मः च जयः च मारिष प्रियाणि सर्वाणि च तेन केतुना तदा कुरूणाम् हृदयानि च अपतन् बभूव हाहा इति च निस्वनो महान्

Analysis

Word Lemma Parse
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
जयः जय pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रियाणि प्रिय pos=a,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
तेन तद् pos=n,g=m,c=3,n=s
केतुना केतु pos=n,g=m,c=3,n=s
तदा तदा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
हृदयानि हृदय pos=n,g=n,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
बभूव भू pos=v,p=3,n=s,l=lit
हाहा हाहा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
निस्वनो निस्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s