Original

ततः क्षुरेणाधिरथेः किरीटी सुवर्णपुङ्खेन शितेन यत्तः ।श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्याधिरथेर्महात्मा ॥ १४ ॥

Segmented

ततः क्षुरेण आधिरथि किरीटी सुवर्ण-पुङ्खेन शितेन यत्तः श्रिया ज्वलन्तम् ध्वजम् उन्ममाथ महा-रथस्य आधिरथि महात्मा

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s