Original

ऊर्जस्करं तव सैन्यस्य नित्यममित्रवित्रासनमीड्यरूपम् ।विख्यातमादित्यसमस्य लोके त्विषा समं पावकभानुचन्द्रैः ॥ १३ ॥

Segmented

ऊर्जस्करम् तव सैन्यस्य नित्यम् अमित्र-वित्रासनम् ईड्-रूपम् विख्यातम् आदित्य-समस्य लोके त्विषा समम् पावक-भानु-चन्द्रैः

Analysis

Word Lemma Parse
ऊर्जस्करम् ऊर्जस्कर pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
नित्यम् नित्यम् pos=i
अमित्र अमित्र pos=n,comp=y
वित्रासनम् वित्रासन pos=a,g=m,c=2,n=s
ईड् ईड् pos=va,comp=y,f=krtya
रूपम् रूप pos=n,g=m,c=2,n=s
विख्यातम् विख्या pos=va,g=m,c=2,n=s,f=part
आदित्य आदित्य pos=n,comp=y
समस्य सम pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
त्विषा त्विष् pos=n,g=f,c=3,n=s
समम् सम pos=n,g=m,c=2,n=s
पावक पावक pos=n,comp=y
भानु भानु pos=n,comp=y
चन्द्रैः चन्द्र pos=n,g=m,c=3,n=p