Original

तं हस्तिकक्ष्याप्रवरं च बाणैः सुवर्णमुक्तामणिवज्रमृष्टम् ।कालप्रयत्नोत्तमशिल्पियत्नैः कृतं सुरूपं वितमस्कमुच्चैः ॥ १२ ॥

Segmented

तम् हस्ति-कक्ष्या-प्रवरम् च बाणैः सुवर्ण-मुक्ता-मणि-वज्र-मृष्टम् काल-प्रयत्न-उत्तम-शिल्पि-यत्नैः कृतम् सुरूपम् वितमस्कम् उच्चैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
कक्ष्या कक्ष्या pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
वज्र वज्र pos=n,comp=y
मृष्टम् मृज् pos=va,g=m,c=2,n=s,f=part
काल काल pos=n,comp=y
प्रयत्न प्रयत्न pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
शिल्पि शिल्पिन् pos=n,comp=y
यत्नैः यत्न pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
सुरूपम् सुरूप pos=a,g=m,c=2,n=s
वितमस्कम् वितमस्क pos=a,g=m,c=2,n=s
उच्चैः उच्चैस् pos=i