Original

पाण्डवेयस्त्वसंभ्रान्तो वायव्यास्त्रेण वीर्यवान् ।अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः ॥ ११ ॥

Segmented

पाण्डवेयस् त्व् असंभ्रान्तो वायव्य-अस्त्रेण वीर्यवान् अपोवाह तदा अभ्राणि राधेयस्य प्रपश्यतः

Analysis

Word Lemma Parse
पाण्डवेयस् पाण्डवेय pos=n,g=m,c=1,n=s
त्व् तु pos=i
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
वायव्य वायव्य pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
राधेयस्य राधेय pos=n,g=m,c=6,n=s
प्रपश्यतः प्रपश् pos=va,g=m,c=6,n=s,f=part