Original

वारुणेन ततः कर्णः शमयामास पावकम् ।जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ॥ १० ॥

Segmented

वारुणेन ततः कर्णः शमयामास पावकम् जीमूतैः च दिशः सर्वाः चक्रे तिमिर-दुर्दिनाः

Analysis

Word Lemma Parse
वारुणेन वारुण pos=a,g=n,c=3,n=s
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शमयामास शमय् pos=v,p=3,n=s,l=lit
पावकम् पावक pos=a,g=n,c=2,n=s
जीमूतैः जीमूत pos=n,g=m,c=3,n=p
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
तिमिर तिमिर pos=n,comp=y
दुर्दिनाः दुर्दिन pos=a,g=f,c=2,n=p