Original

संजय उवाच ।अथाब्रवीद्वासुदेवो रथस्थो राधेय दिष्ट्या स्मरसीह धर्मम् ।प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं कुकृतं न तत्तत् ॥ १ ॥

Segmented

संजय उवाच अथ अब्रवीत् वासुदेवो रथ-स्थः राधेय दिष्ट्या स्मरसि इह धर्मम् प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवम् कुकृतम् न तत् तत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
इह इह pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रायेण प्रायेण pos=i
नीचा नीच pos=a,g=m,c=1,n=p
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
मग्ना मज्ज् pos=va,g=m,c=1,n=p,f=part
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
दैवम् दैव pos=n,g=n,c=2,n=s
कुकृतम् कुकृत pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s