Original

तथैवमुक्त्वा विससर्ज तं शरं बलाहकं वर्षघनाभिपूजितम् ।हतोऽसि वै फल्गुन इत्यवोचत्ततस्त्वरन्नूर्जितमुत्ससर्ज ॥ ९ ॥

Segmented

तथा एवम् उक्त्वा विससर्ज तम् शरम् बलाहकम् वर्ष-घन-अभिपूजितम् हतो ऽसि वै फल्गुन इत्य् अवोचत् ततस् त्वरन्न् ऊर्जितम् उत्ससर्ज

Analysis

Word Lemma Parse
तथा तथा pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
बलाहकम् बलाहक pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
घन घन pos=n,comp=y
अभिपूजितम् अभिपूजय् pos=va,g=m,c=2,n=s,f=part
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
वै वै pos=i
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
इत्य् इति pos=i
अवोचत् वच् pos=v,p=3,n=s,l=lun
ततस् ततस् pos=i
त्वरन्न् त्वर् pos=va,g=m,c=1,n=s,f=part
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit