Original

अथाब्रवीत्क्रोधसंरक्तनेत्रः कर्णः शल्यं संधितेषुः प्रसह्य ।न संधत्ते द्विः शरं शल्य कर्णो न मादृशाः शाठ्ययुक्ता भवन्ति ॥ ८ ॥

Segmented

अथ अब्रवीत् क्रोध-संरक्त-नेत्रः कर्णः शल्यम् संहित-इषुः प्रसह्य न संधत्ते द्विः शरम् शल्य कर्णो न मादृशाः शाठ्य-युक्ताः भवन्ति

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नेत्रः नेत्र pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
संहित संधा pos=va,comp=y,f=part
इषुः इषु pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
pos=i
संधत्ते संधा pos=v,p=3,n=s,l=lat
द्विः द्विस् pos=i
शरम् शर pos=n,g=m,c=2,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
pos=i
मादृशाः मादृश pos=a,g=m,c=1,n=p
शाठ्य शाठ्य pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat