Original

तमब्रवीन्मद्रराजो महात्मा वैकर्तनं प्रेक्ष्य हि संहितेषुम् ।न कर्ण ग्रीवामिषुरेष प्राप्स्यते संलक्ष्य संधत्स्व शरं शिरोघ्नम् ॥ ७ ॥

Segmented

तम् अब्रवीन् मद्र-राजः महात्मा वैकर्तनम् प्रेक्ष्य हि संहित-इषुम् न कर्ण ग्रीवाम् इषुः एष प्राप्स्यते संलक्ष्य संधत्स्व शरम् शिरः-घ्नम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
हि हि pos=i
संहित संधा pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
इषुः इषु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
संलक्ष्य संलक्षय् pos=vi
संधत्स्व संधा pos=v,p=2,n=s,l=lot
शरम् शर pos=n,g=m,c=2,n=s
शिरः शिरस् pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s