Original

त्वं हि क्षत्रियदायादो महाकुलविवर्धनः ।स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव ॥ ६५ ॥

Segmented

त्वम् हि क्षत्रिय-दायादः महा-कुल-विवर्धनः स्मृत्वा धर्म-उपदेशम् त्वम् मुहूर्तम् क्षम पाण्डव

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कुल कुल pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
धर्म धर्म pos=n,comp=y
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
क्षम क्षम् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s