Original

ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् ।सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव ॥ ६० ॥

Segmented

ग्रस्त-चक्रः तु राधेयः कोपाद् अश्रूण्य् अवर्तयत् सो ऽब्रवीद् अर्जुनम् च अपि मुहूर्तम् क्षम पाण्डव

Analysis

Word Lemma Parse
ग्रस्त ग्रस् pos=va,comp=y,f=part
चक्रः चक्र pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
अश्रूण्य् अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
क्षम क्षम् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s