Original

सदार्चितं चन्दनचूर्णशायिनं सुवर्णनालीशयनं महाविषम् ।प्रदीप्तमैरावतवंशसंभवं शिरो जिहीर्षुर्युधि फल्गुनस्य ॥ ६ ॥

Segmented

सदा अर्चितम् चन्दन-चूर्ण-शायिनम् सुवर्ण-नाल-शयनम् महा-विषम् प्रदीप्तम् ऐरावत-वंश-संभवम् शिरो जिहीर्षुः युधि फल्गुनस्य

Analysis

Word Lemma Parse
सदा सदा pos=i
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
चन्दन चन्दन pos=n,comp=y
चूर्ण चूर्ण pos=n,comp=y
शायिनम् शायिन् pos=a,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
नाल नाल pos=n,comp=y
शयनम् शयन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
विषम् विष pos=n,g=m,c=2,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
ऐरावत ऐरावत pos=n,comp=y
वंश वंश pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
जिहीर्षुः जिहीर्षु pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s