Original

रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् ।ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे ॥ ५९ ॥

Segmented

रौद्रम् अस्त्रम् समादाय क्षेप्तु-कामः किरीटवान् ततो ऽग्रसन् मही चक्रम् राधेयस्य महा-मृधे

Analysis

Word Lemma Parse
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
क्षेप्तु क्षेप्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
किरीटवान् किरीटवत् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽग्रसन् ग्रस् pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
राधेयस्य राधेय pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s