Original

ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् ।अश्मसारमयं दिव्यमनुमन्त्र्य धनंजयः ॥ ५८ ॥

Segmented

ततो ऽन्यम् अग्नि-सदृशम् शरम् सर्प-विष-उपमम् अश्मसार-मयम् दिव्यम् अनुमन्त्र्य धनंजयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
अश्मसार अश्मसार pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अनुमन्त्र्य अनुमन्त्रय् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s