Original

ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् ।अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् ॥ ५७ ॥

Segmented

ततः कृष्णो ऽर्जुनम् दृष्ट्वा कर्ण-अस्त्रेण अभिपीडितम् अभ्यस्य इति अब्रवीत् पार्थम् आतिष्ठ अस्त्रम् अनुत्तमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्ण कर्ण pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
अभिपीडितम् अभिपीडय् pos=va,g=m,c=2,n=s,f=part
अभ्यस्य अभ्यस् pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s