Original

ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः ।शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः ॥ ५४ ॥

Segmented

ततो ज्याम् अवधाय अन्याम् अनुमृज्य च पाण्डवः शरैः अवाकिरत् कर्णम् दीप्यमानैः सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्याम् ज्या pos=n,g=f,c=2,n=s
अवधाय अवधा pos=vi
अन्याम् अन्य pos=n,g=f,c=2,n=s
अनुमृज्य अनुमृज् pos=vi
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दीप्यमानैः दीप् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i