Original

तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः ।ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ॥ ५१ ॥

Segmented

तान् कर्णस् त्व् अग्रतो ऽभ्यस्तान् मोघांः चक्रे महा-रथः ततो ऽब्रवीद् वृष्णि-वीरः तस्मिन्न् अस्त्रे विनाशिते

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्व् तु pos=i
अग्रतो अग्रतस् pos=i
ऽभ्यस्तान् अभ्यस् pos=va,g=m,c=5,n=s,f=part
मोघांः मोघ pos=a,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वृष्णि वृष्णि pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
विनाशिते विनाशय् pos=va,g=n,c=7,n=s,f=part