Original

ततो रिपुघ्नं समधत्त कर्णः सुसंशितं सर्पमुखं ज्वलन्तम् ।रौद्रं शरं संयति सुप्रधौतं पार्थार्थमत्यर्थचिराय गुप्तम् ॥ ५ ॥

Segmented

ततो रिपु-घ्नम् समधत्त कर्णः सु संशितम् सर्प-मुखम् ज्वलन्तम् रौद्रम् शरम् संयति सु प्रधौतम् पार्थ-अर्थम् अत्यर्थ-चिराय गुप्तम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रिपु रिपु pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
समधत्त संधा pos=v,p=3,n=s,l=lan
कर्णः कर्ण pos=n,g=m,c=1,n=s
सु सु pos=i
संशितम् संशा pos=va,g=m,c=2,n=s,f=part
सर्प सर्प pos=n,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
संयति संयत् pos=n,g=f,c=7,n=s
सु सु pos=i
प्रधौतम् प्रधाव् pos=va,g=m,c=2,n=s,f=part
पार्थ पार्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अत्यर्थ अत्यर्थ pos=a,comp=y
चिराय चिराय pos=i
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part