Original

गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनंजयः ।असृजच्छरवर्षाणि वर्षाणीव पुरंदरः ॥ ४९ ॥

Segmented

गाण्डीवम् ज्याम् च बाणांः च अनुमन्त्र्य धनंजयः असृजत् शर-वर्षाणि वर्षाणि इव पुरंदरः

Analysis

Word Lemma Parse
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
pos=i
बाणांः बाण pos=n,g=m,c=2,n=p
pos=i
अनुमन्त्र्य अनुमन्त्रय् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
इव इव pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s