Original

बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् ।ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् ॥ ४८ ॥

Segmented

बलेन अथ स संस्तभ्य ब्रह्मास्त्रम् समुदैरयत् ऐन्द्र-अस्त्रम् अर्जुनः च अपि तद् दृष्ट्वा अभिन्यमन्त्रयत्

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
संस्तभ्य संस्तम्भ् pos=vi
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
समुदैरयत् समुदीरय् pos=v,p=3,n=s,l=lan
ऐन्द्र ऐन्द्र pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अभिन्यमन्त्रयत् अभिनिमन्त्रय् pos=v,p=3,n=s,l=lan