Original

निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले ।कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् ॥ ४७ ॥

Segmented

निर्भिद्य ते भीम-वेगासः न्यपतन् पृथिवी-तले कम्प्-आत्मा तथा कर्णः शक्त्या चेष्टाम् अदर्शयत्

Analysis

Word Lemma Parse
निर्भिद्य निर्भिद् pos=vi
ते तद् pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
कम्प् कम्प् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
चेष्टाम् चेष्टा pos=n,g=f,c=2,n=s
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan