Original

ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् ।इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥ ४६ ॥

Segmented

ततो ऽर्जुनः सप्तदश तिग्म-तेजान् अजिह्मगान् इन्द्र-अशनि-समान् घोरान् असृजत् पावक-उपमान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सप्तदश सप्तदशन् pos=a,g=n,c=2,n=s
तिग्म तिग्म pos=a,comp=y
तेजान् तेज pos=n,g=m,c=2,n=p
अजिह्मगान् अजिह्मग pos=n,g=m,c=2,n=p
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
पावक पावक pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p