Original

ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे ।हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ॥ ४५ ॥

Segmented

ततः शरैः भीमतरैः अविध्यत् त्रिभिः आहवे हस्ते कर्णस् तदा पार्थम् अभ्यविध्यच् च सप्तभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
भीमतरैः भीमतर pos=a,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तदा तदा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभ्यविध्यच् अभिव्यध् pos=v,p=3,n=s,l=lan
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p