Original

अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन्स विगर्हमाणः ।धर्मप्रधानानभिपाति धर्म इत्यब्रुवन्धर्मविदः सदैव ।ममापि निम्नोऽद्य न पाति भक्तान्मन्ये न नित्यं परिपाति धर्मः ॥ ४३ ॥

Segmented

अ मृः व्यसनानि तानि हस्तौ विधुन्वन् स विगर्हमाणः धर्म-प्रधानान् अभिपाति धर्म इत्य् अब्रुवन् धर्म-विदः सदा एव मे अपि निम्नो ऽद्य न पाति भक्तान् मन्ये न नित्यम् परिपाति धर्मः

Analysis

Word Lemma Parse
pos=i
मृः मृष् pos=va,g=m,c=1,n=s,f=part
व्यसनानि व्यसन pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
हस्तौ हस्त pos=n,g=m,c=2,n=d
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
pos=i
विगर्हमाणः विगर्ह् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p
अभिपाति अभिपा pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
सदा सदा pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
निम्नो निम्न pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
पाति पा pos=v,p=3,n=s,l=lat
भक्तान् भक्त pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
नित्यम् नित्यम् pos=i
परिपाति परिपा pos=v,p=3,n=s,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s