Original

ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः ।घूर्णे रथे ब्राह्मणस्याभिशापाद्रामादुपात्तेऽप्रतिभाति चास्त्रे ॥ ४२ ॥

Segmented

ततः चक्रम् अपतत् तस्य भूमौ स विह्वलः समरे सूतपुत्रः घूर्णे रथे ब्राह्मणस्य अभिशापात् रामाद् उपात्ते च अस्त्रे

Analysis

Word Lemma Parse
ततः ततस् pos=i
चक्रम् चक्र pos=n,g=n,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
घूर्णे घूर्ण pos=a,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अभिशापात् अभिशाप pos=n,g=m,c=5,n=s
रामाद् राम pos=n,g=m,c=5,n=s
उपात्ते उपदा pos=va,g=n,c=7,n=s,f=part
pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s