Original

स बाणसंघान्धनुषा व्यवासृजन्विभाति कर्णः शरजालरश्मिवान् ।सलोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा ॥ ४० ॥

Segmented

स बाण-सङ्घान् धनुषा व्यवासृजन् विभाति कर्णः शर-जाल-रश्मिवत् स लोहितः रक्त-गभस्ति-मण्डलः दिवाकरो अस्त-अभिमुखः यथा तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
धनुषा धनुस् pos=n,g=n,c=3,n=s
व्यवासृजन् व्यवासृज् pos=va,g=m,c=1,n=s,f=part
विभाति विभा pos=v,p=3,n=s,l=lat
कर्णः कर्ण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
रश्मिवत् रश्मिवत् pos=a,g=m,c=1,n=s
pos=i
लोहितः लोहित pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
गभस्ति गभस्ति pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
दिवाकरो दिवाकर pos=n,g=m,c=1,n=s
अस्त अस्त pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i