Original

ततो विमर्दः सुमहान्बभूव तस्यार्जुनस्याधिरथेश्च राजन् ।अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवोग्रैः ॥ ४ ॥

Segmented

ततो विमर्दः सु महान् बभूव तस्य अर्जुनस्य आधिरथि च राजन् अन्योन्यम् आसादयतोः पृषत्कैः विषाण-घातैः द्विपयोः इव उग्रैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विमर्दः विमर्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आसादयतोः आसादय् pos=va,g=m,c=6,n=d,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
विषाण विषाण pos=n,comp=y
घातैः घात pos=n,g=m,c=3,n=p
द्विपयोः द्विप pos=n,g=m,c=6,n=d
इव इव pos=i
उग्रैः उग्र pos=a,g=m,c=3,n=p