Original

शरैः शरीरे बहुधा समर्पितैर्विभाति कर्णः समरे विशां पते ।महीरुहैराचितसानुकन्दरो यथा महेन्द्रः शुभकर्णिकारवान् ॥ ३९ ॥

Segmented

शरैः शरीरे बहुधा समर्पितैः विभाति कर्णः समरे विशाम् पते महीरुहैः आचित-सानु-कन्दरः यथा महेन्द्रः शुभ-कर्णिकारवत्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
बहुधा बहुधा pos=i
समर्पितैः समर्पय् pos=va,g=m,c=3,n=p,f=part
विभाति विभा pos=v,p=3,n=s,l=lat
कर्णः कर्ण pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महीरुहैः महीरुह pos=n,g=m,c=3,n=p
आचित आचि pos=va,comp=y,f=part
सानु सानु pos=n,comp=y
कन्दरः कन्दर pos=n,g=m,c=1,n=s
यथा यथा pos=i
महेन्द्रः महेन्द्र pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
कर्णिकारवत् कर्णिकारवत् pos=a,g=m,c=1,n=s