Original

स वत्सदन्तैः पृथुपीनवक्षाः समाचितः स्माधिरथिर्विभाति ।सुपुष्पिताशोकपलाशशाल्मलिर्यथाचलः स्पन्दनचन्दनायुतः ॥ ३८ ॥

Segmented

स वत्सदन्तैः पृथु-पीन-वक्षाः समाचितः स्म आधिरथि विभाति सु पुष्पित-अशोक-पलाश-शाल्मलिः यथा अचलः स्पन्दन-चन्दन-आयुतः

Analysis

Word Lemma Parse
pos=i
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
पृथु पृथु pos=a,comp=y
पीन पीन pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
समाचितः समाचि pos=va,g=m,c=1,n=s,f=part
स्म स्म pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
सु सु pos=i
पुष्पित पुष्पित pos=a,comp=y
अशोक अशोक pos=n,comp=y
पलाश पलाश pos=n,comp=y
शाल्मलिः शाल्मलि pos=n,g=m,c=1,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s
स्पन्दन स्पन्दन pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
आयुतः आयुत pos=a,g=m,c=1,n=s