Original

साश्वं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः ।प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः ॥ ३७ ॥

Segmented

स अश्वम् तु कर्णम् स रथम् किरीटी समाचिनोद् भारत वत्सदन्तैः प्रच्छादयामास दिशः च बाणैः सर्व-प्रयत्नतः तपनीय-पुङ्खैः

Analysis

Word Lemma Parse
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
तु तु pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
समाचिनोद् समाचि pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
तपनीय तपनीय pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p