Original

दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः ।बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः ॥ ३६ ॥

Segmented

दृढ-आहतः पत्रिभिः उग्र-वेगैः पार्थेन कर्णो विविधैः शित-अग्रैः बभौ गिरिः गैरिक-धातु-रक्तः क्षरन् प्रपातैः इव रक्तम् अम्भः

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
गैरिक गैरिक pos=n,comp=y
धातु धातु pos=n,comp=y
रक्तः रक्त pos=a,g=m,c=1,n=s
क्षरन् क्षर् pos=va,g=m,c=1,n=s,f=part
प्रपातैः प्रपात pos=n,g=m,c=3,n=p
इव इव pos=i
रक्तम् रक्त pos=a,g=n,c=2,n=s
अम्भः अम्भस् pos=n,g=n,c=2,n=s