Original

स तं विवर्माणमथोत्तमेषुभिः शरैश्चतुर्भिः कुपितः पराभिनत् ।स विव्यथेऽत्यर्थमरिप्रहारितो यथातुरः पित्तकफानिलव्रणैः ॥ ३४ ॥

Segmented

स तम् विवर्माणम् अथ उत्तम-इषुभिः शरैः चतुर्भिः कुपितः पराभिनत् स विव्यथे ऽत्यर्थम् अरि-प्रहारितः यथा आतुरः पित्त-कफ-अनिल-व्रणैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विवर्माणम् विवर्मन् pos=a,g=m,c=2,n=s
अथ अथ pos=i
उत्तम उत्तम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
पराभिनत् पराभिद् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
ऽत्यर्थम् अत्यर्थम् pos=i
अरि अरि pos=n,comp=y
प्रहारितः प्रहारय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s
पित्त पित्त pos=n,comp=y
कफ कफ pos=n,comp=y
अनिल अनिल pos=n,comp=y
व्रणैः व्रण pos=n,g=m,c=3,n=p