Original

मणिप्रवेकोत्तमवज्रहाटकैरलंकृतं चास्य वराङ्गभूषणम् ।प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनंजयेनोत्तमकुण्डलेऽपि च ॥ ३२ ॥

Segmented

मणि-प्रवेक-उत्तम-वज्र-हाटकैः अलंकृतम् च अस्य वराङ्ग-भूषणम् प्रविद्धम् उर्व्याम् निपपात पत्रिभिः धनंजयेन उत्तम-कुण्डले ऽपि च

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
प्रवेक प्रवेक pos=a,comp=y
उत्तम उत्तम pos=a,comp=y
वज्र वज्र pos=n,comp=y
हाटकैः हाटक pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वराङ्ग वराङ्ग pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
प्रविद्धम् प्रव्यध् pos=va,g=n,c=1,n=s,f=part
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
उत्तम उत्तम pos=a,comp=y
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
ऽपि अपि pos=i
pos=i