Original

ततः शराणां नवतीर्नवार्जुनः ससर्ज कर्णेऽन्तकदण्डसंनिभाः ।शरैर्भृशायस्ततनुः प्रविव्यथे तथा यथा वज्रविदारितोऽचलः ॥ ३१ ॥

Segmented

ततः शराणाम् नवतीः नव अर्जुनः ससर्ज कर्णे अन्तक-दण्ड-संनिभाः शरैः भृश-आयस्-तनुः प्रविव्यथे तथा यथा वज्र-विदारितः ऽचलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
नवतीः नवति pos=n,g=f,c=2,n=p
नव नवन् pos=n,g=n,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
कर्णे कर्ण pos=n,g=m,c=7,n=s
अन्तक अन्तक pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
संनिभाः संनिभ pos=a,g=f,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
आयस् आयस् pos=va,comp=y,f=part
तनुः तनु pos=n,g=m,c=1,n=s
प्रविव्यथे प्रव्यथ् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
यथा यथा pos=i
वज्र वज्र pos=n,comp=y
विदारितः विदारय् pos=va,g=m,c=1,n=s,f=part
ऽचलः अचल pos=n,g=m,c=1,n=s