Original

तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् ।परं शरैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसाहनत् ॥ ३० ॥

Segmented

तम् अस्य हर्षम् ममृषे न पाण्डवो बिभेद मर्माणि ततो ऽस्य मर्म-विद् परम् शरैः पत्रिभिः इन्द्र-विक्रमः तथा यथा इन्द्रः बलम् ओजसा अहनत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
ममृषे मृष् pos=v,p=3,n=s,l=lit
pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
मर्म मर्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
परम् परम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तथा तथा pos=i
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
अहनत् हन् pos=v,p=3,n=s,l=lun