Original

रामादुपात्तेन महामहिम्ना आथर्वणेनारिविनाशनेन ।तदर्जुनास्त्रं व्यधमद्दहन्तं पार्थं च बाणैर्निशितैर्निजघ्ने ॥ ३ ॥

Segmented

रामाद् उपात्तेन महा-महिम्ना आथर्वणेन अरि-विनाशनेन तद् अर्जुन-अस्त्रम् व्यधमद् दहन्तम् पार्थम् च बाणैः निशितैः निजघ्ने

Analysis

Word Lemma Parse
रामाद् राम pos=n,g=m,c=5,n=s
उपात्तेन उपदा pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
महिम्ना महिमन् pos=n,g=m,c=3,n=s
आथर्वणेन आथर्वण pos=a,g=m,c=3,n=s
अरि अरि pos=n,comp=y
विनाशनेन विनाशन pos=a,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अर्जुन अर्जुन pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
निजघ्ने निहन् pos=v,p=3,n=s,l=lit