Original

जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथार्जुनम् ।शरेण घोरेण पुनश्च पाण्डवं विभिद्य कर्णोऽभ्यनदज्जहास च ॥ २९ ॥

Segmented

जनार्दनम् द्वादशभिः पराभिनन् नवैः नवत्या च शरैस् तथा अर्जुनम् शरेण घोरेण पुनः च पाण्डवम् विभिद्य कर्णो ऽभ्यनदज् जहास च

Analysis

Word Lemma Parse
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
पराभिनन् पराभिद् pos=v,p=3,n=s,l=lan
नवैः नव pos=a,g=m,c=3,n=p
नवत्या नवति pos=n,g=f,c=3,n=s
pos=i
शरैस् शर pos=n,g=m,c=3,n=p
तथा तथा pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
घोरेण घोर pos=a,g=m,c=3,n=s
पुनः पुनर् pos=i
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विभिद्य विभिद् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्यनदज् अभिनद् pos=v,p=3,n=s,l=lan
जहास हस् pos=v,p=3,n=s,l=lit
pos=i