Original

ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा ।तथाशुकारी व्यसृजच्छरोत्तमान्महाविषः सर्प इवोत्तमं विषम् ॥ २८ ॥

Segmented

ततो वृषो बाण-निपात-कोपितः महा-उरगः दण्ड-विघट्टितः यथा तथा आशुकारी व्यसृजत् शर-उत्तमान् महा-विषः सर्प इव उत्तमम् विषम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृषो वृष pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
निपात निपात pos=n,comp=y
कोपितः कोपय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
विघट्टितः विघट्टय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
तथा तथा pos=i
आशुकारी आशुकारिन् pos=a,g=m,c=1,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
विषः विष pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विषम् विष pos=n,g=n,c=2,n=s