Original

स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधु मुक्तः ।कर्णस्य पीत्वा रुधिरं विवेश वसुंधरां शोणितवाजदिग्धः ॥ २७ ॥

Segmented

स चित्र-वर्मा इषु-वरः विदार्य प्राणान् निरस्यन्न् इव साधु मुक्तः कर्णस्य पीत्वा रुधिरम् विवेश वसुंधराम् शोणित-वाज-दिग्धः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
इषु इषु pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
विदार्य विदारय् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
निरस्यन्न् निरस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
साधु साधु pos=a,g=n,c=2,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पीत्वा पा pos=vi
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
वाज वाज pos=n,comp=y
दिग्धः दिह् pos=va,g=m,c=1,n=s,f=part