Original

ततोऽर्जुनो द्वादशभिर्विमुक्तैराकर्णमुक्तैर्निशितैः समर्प्य ।नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज ॥ २६ ॥

Segmented

ततो ऽर्जुनो द्वादशभिः विमुक्तैः आकर्ण-मुक्तैः निशितैः समर्प्य नाराचम् आशीविष-तुल्य-वेगम् आकर्ण-पूर्ण-आयतम् उत्ससर्ज

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
विमुक्तैः विमुच् pos=va,g=m,c=3,n=p,f=part
आकर्ण आकर्ण pos=a,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
समर्प्य समर्पय् pos=vi
नाराचम् नाराच pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
आकर्ण आकर्ण pos=a,comp=y
पूर्ण पृ pos=va,comp=y,f=part
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit