Original

तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणवाजितैश्च ।विव्याध कर्णः पुरुषप्रवीरं धनंजयं तिर्यगवेक्षमाणम् ॥ २५ ॥

Segmented

तस्मिन् मुहूर्ते दशभिः पृषत्कैः शिला-शितैः बर्हिण-वाजितैः च विव्याध कर्णः पुरुष-प्रवीरम् धनंजयम् तिर्यग् अवेक्षमाणम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कर्णः कर्ण pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
अवेक्षमाणम् अवेक्ष् pos=va,g=m,c=2,n=s,f=part