Original

ततस्तु जिष्णुः परिहृत्य शेषांश्चिच्छेद षड्भिर्निशितैः सुधारैः ।नागं वियत्तिर्यगिवोत्पतन्तं स छिन्नगात्रो निपपात भूमौ ॥ २४ ॥

Segmented

नागम् वियत् तिर्यग् इव उत्पत् स छिन्न-गात्रः निपपात भूमौ

Analysis

Word Lemma Parse
नागम् नाग pos=n,g=m,c=2,n=s
वियत् वियन्त् pos=n,g=n,c=2,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
इव इव pos=i
उत्पत् उत्पत् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s