Original

कृष्ण उवाच ।योऽसौ त्वया खाण्डवे चित्रभानुं संतर्पयानेन धनुर्धरेण ।वियद्गतो बाणनिकृत्तदेहो ह्यनेकरूपो निहतास्य माता ॥ २३ ॥

Segmented

कृष्ण उवाच यो ऽसौ त्वया खाण्डवे चित्रभानुम् संतर्पयानेन धनुर्धरेण वियन्त्-गतः बाण-निकृत्त-देहः ह्य् अनेक-रूपः निहता अस्य माता

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
चित्रभानुम् चित्रभानु pos=n,g=m,c=2,n=s
संतर्पयानेन संतर्पय् pos=va,g=m,c=3,n=s,f=part
धनुर्धरेण धनुर्धर pos=n,g=m,c=3,n=s
वियन्त् वियन्त् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,comp=y
निकृत्त निकृत् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अनेक अनेक pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
निहता निहन् pos=va,g=f,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s