Original

स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा रिपुषूग्रधन्वा ।उवाच को न्वेष ममाद्य नागः स्वयं य आगाद्गरुडस्य वक्त्रम् ॥ २२ ॥

Segmented

स एवम् उक्तो मधुसूदनेन गाण्डीवधन्वा रिपुषु उग्र-धन्वा उवाच को न्व् एष मे अद्य नागः स्वयम् य आगाद् गरुडस्य वक्त्रम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मधुसूदनेन मधुसूदन pos=n,g=m,c=3,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
रिपुषु रिपु pos=n,g=m,c=7,n=p
उग्र उग्र pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
न्व् नु pos=i
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
नागः नाग pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
यद् pos=n,g=m,c=1,n=s
आगाद् आगा pos=v,p=3,n=s,l=lun
गरुडस्य गरुड pos=n,g=m,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s